视频〡Goura Mani教唱《博伽瓦谭》第十篇诗节

 

温达文一对神圣的伉俪充满爱的歌声播洒着奎师那的纯粹之爱!真正的歌唱触动人的心灵,是歌者与听众进行灵性的交流。...







今天跟大家介绍的是一位温达文居民,非常受奉献者欢迎知名的Goura Mani Mataji我的灵性师姐。她不仅歌声动听貌美动人,而且性格也非常随和甜美,灿烂迷人的微笑是她最吸引人的特征。在这个离婚率越来越高单亲 、丁克家族越来越多的时代,Goura Mani Mataji 她所具有的女性应有的优秀品质,温良奉献的心灵成就她令人羡慕的完美奉献者家庭。与丈夫Param Das(他也是Gopal Krishna Goswami的学生)已经18 年的婚姻,时至今日更加相濡以沫,因此他们的榜样应该是人们追随的典范。家庭之内无圣贤,无论谁都一样。性格决定命运。包容、谦让、牺牲和彼此的关怀,站在对方的立场思考问题,才能成就和睦坚实的家庭!



温达文的卡尔提卡月的一个傍晚,有幸再次聆听到师姐Goura Mani 在Bhalaram 大厅带领众多奉献者唱诵《博伽瓦谭》(又称《博伽梵往世书》)第十篇三十一章关于奎师那逍遥时光的诗节。随着舒缓的旋律循环流淌,醇美圆润的声音伴随着超然的诗节带来的超然的音震,奎师那的仁慈犹如春风触手可摸,暖暖的爱沁润着大家的心房。人除非对奎师那有深厚的爱情,是很难表达出令众人为之感动的动人情怀。下面视频是演出当时的部分片段。现场所有的奉献者随着优美的旋律都完全沉浸在对奎师那深深的思念之情中,这种美好甜蜜的渴望奎师那的情感净化了人们的心灵,驱除了深藏于人们心灵深处的焦虑和各种难以控制的欲望,让人感到全然的平安和放松,我也感到似乎有股股体贴窝心的暖流在体内升腾延展流淌。梵文的诗节是教唱的内容。



SB 10.31.1
gopya ūcuḥ
jayati te ’dhikaṁ janmanā vrajaḥ
śrayata indirā śaśvad atra hi
dayita dṛśyatāṁ dikṣu tāvakās
tvayi dhṛtāsavas tvāṁ vicinvate

SB 10.31.2

 śarad-udāśaye sādhu-jāta-sat-
sarasijodara-śrī-muṣā dṛśā
surata-nātha te ’śulka-dāsikā
vara-da nighnato neha kiṁ vadhaḥ 
Goura Mani  Mataji和丈夫Param Das总会在灵性导师来到温达文时一起前来探望古茹。夫妻两人一起从事kirtan的服务, 丈夫Param甘愿担当乐队乐手成为妻子Gaura Mani 陪衬的角色。无论谁成为红花,总是需要绿叶的陪衬。这才能成就最和谐的搭配。秉性温良忠厚的Param Das 具有优良的品德而得到奎师那和灵性导师的祝福,获得事业家庭的圆满。他们的两个可爱的孩子们也已经开始在乐队中从事自己的服务。

SB 10.31.3

viṣa-jalāpyayād vyāla-rākṣasād
varṣa-mārutād vaidyutānalāt
vṛṣa-mayātmajād viśvato bhayād
ṛṣabha te vayaṁ rakṣitā muhuḥ

SB 10.31.4

na khalu gopīkā-nandano bhavān
akhila-dehinām antarātma-dṛk
vikhanasārthito viśva-guptaye
sakha udeyivān sātvatāṁ kule

SB 10.31.5

viracitābhayaṁ vṛṣṇi-dhūrya te
caraṇam īyuṣāṁ saṁsṛter bhayāt
kara-saroruhaṁ kānta kāma-daṁ
śirasi dhehi naḥ śrī-kara-graham
SB 10.31.6
vraja-janārti-han vīra yoṣitāṁ
nija-jana-smaya-dhvaṁsana-smita
bhaja sakhe bhavat-kiṅkarīḥ sma no
jalaruhānanaṁ cāru darśaya

SB 10.31.7

praṇata-dehināṁ pāpa-karṣaṇaṁ
tṛṇa-carānugaṁ śrī-niketanam
phaṇi-phaṇārpitaṁ te padāmbujaṁ
kṛṇu kuceṣu naḥ kṛndhi hṛc-chayam

SB 10.31.8

madhurayā girā valgu-vākyayā
budha-manojñayā puṣkarekṣaṇa
vidhi-karīr imā vīra muhyatīr
adhara-sīdhunāpyāyayasva naḥ

SB 10.31.9

tava kathāmṛtaṁ tapta-jīvanaṁ
kavibhir īḍitaṁ kalmaṣāpaham
śravaṇa-maṅgalaṁ śrīmad ātataṁ
bhuvi gṛṇanti ye bhūri-dā janāḥ


在温达文每晚的探望灵性导师之后,充满着灵性的能量与具热情活力开朗,喜欢展露美丽笑容的Goura Mani mataji在会议室的外墙留下了美好时刻相聚的留影。

SB 10.31.10

prahasitaṁ priya-prema-vīkṣaṇaṁ
viharaṇaṁ ca te dhyāna-maṅgalam
rahasi saṁvido yā hṛdi spṛśaḥ
kuhaka no manaḥ kṣobhayanti hi



   
《博伽梵往世书》


【《博伽梵往事书》Srimad Bhagavatam(1-9篇 12卷)】。印度韦达梵文灵性经典,又称《宇宙古史-博伽梵之部》、《圣典博伽瓦谭》,描述至尊神首“博伽梵Bhagavan”的不同化身在每个年代显现降临的古老史实和这间宇宙发生的故事。
本书又称为圣典博伽瓦谭,是外士纳瓦的圣经,极为详尽地描述了至尊主奎师那和祂的奉献者间丰富多彩的娱乐活动,这些活动甚至吸引那些已经觉悟了自我的灵魂。

点击阅读原文查看更多内容


    关注 HHGopalKrishnaGoswami


微信扫一扫关注公众号

0 个评论

要回复文章请先登录注册